Yuktiṣaṣṭikārikā

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

युक्तिषष्टिकारिका

yuktiṣaṣṭikārikā

atha yuktiṣaṣṭikārikā nāma
mañjuśrikumārabhutāya namaḥ

namastasmai munīndrāya pratītyopādadeśine |
yenānenā vidhānena niṣiddhāvudayavyayau ||

bhāvābhāvavyatikrāntā matiryeṣāmanāśritā |
tairgambhīro niralambaḥ pratyayārthaḥ pratīyate ||1

sarvadoṣākarastāvadabhāvo vinivāritaḥ |
nirvartyate yathā yuktayā bhāvo'pi śrvavaṇaṃ kuru ||2

bhāvo yadi bhavetsaty yathā bālairvikalpitaḥ |
vimokṣastadabhāvena ko necchet kim na kārnāt ||3

vimokṣo nāsti bhāvena bhāvo nāsti hyabhāvataḥ |
bhāvābhāvaparijñānānmahātmā'pi vimucyate ||4

nirvāṇam caiva lokaṃ ca manyante tattvadarśinaḥ |
naiva lokaṃ na nirvānaṃ manyante tattvadarśinaḥ ||5

nirvānaṃ ca bhavaścaiva dvayameva na vidyate |
parijñānaṃ bhavasyaiva nirvāṇamiti kathyate ||6

sambhavavibhave bhāve nirodhaḥ kalpito yathā |
māyākṛto nirodho'yam sadbhistathaivamiṣyate ||7

samskṛto na parijñāto nirodho vibhave sati |
pratyakṣam bhūyate kasmin vibhavo jñāyate katham ||8

yadi skandhanirodhena bhavenna kleśasamkṣayaḥ |
yadā cāyaṃ niruddhaḥ syāttadā mokṣo bhavisyati ||9

avidyā pratyayotpannam samyagjñānena paśyataḥ |
notpādaśca nirodhasca yuktaḥ ko'pyupalabhyate ||10

evam paśyati dharmaḥ yo nirvānam vā katam tathā |
dharmajñānam paraṃ yatra bhedastu tatra vidyate ||11

atisukṣmasya bhāvasya jātiryena vikalpitā |
pratyayodbhavamartham na paśyati so'vicakṣaṇaḥ ||12

samklesakṣīnabhikṣūṇām samsārāccennivāryate |
kutaḥ sampannabuddhaiśca tasyārambho na bhāṣitaḥ ||13

ārambhe sati caikānte bhavedṛṣṭiparigraḥ |
yaḥ pratītyasamutpādastasya purvaṃ paraṃ vā kim ||14

samutpannaṃ kathaṃ purvaṃ paścāt punarnivāryate |
purvāparāntavihīno mokṣaḥ khyātirmāyopamaḥ ||15

bhavatīdam yadā māyā namkṣyatīti tadaiva hi |
māyājñānaparābhūto māyājñānena mohitaḥ ||16

yathā marīcikā māyā bhavam buddhayā hi paśyati |
purvāntam vā'parāntam vā na dṛṣṭayā parikliśyate ||17

samskṛtam ye hi manyante bhangotpādavikalpitam |
pratītyotpādacakreṇa vijānanti na te jagat ||18

tadāśritya yadutpannaṃ notpannaṃ svayamevahi |
svayam yadā yadutpannamutpannam nāma tat katham ||19

śāntam hetukṣayādeva kṣīṇam nāmāvabudhyate |
svabhāvena hi yatkṣīṇam tat kṣīṇamucyate katham ||20

na kaścidanutpannam nirodho'pi na vai tathā |
utpādabhangakarmaṇā'bhiprāyārthaḥ pradarśitaḥ ||21

utpādajñānato bhaṅgo bhaṅgajñānādanityatā |
anityatvā'vabodhācca saddharmo hi vibodhitaḥ ||22

yaḥ pratītyasamutpāda utpādabhaṅgavarjitam |
parijānāti tenaivanuttīryata bhavābudhiḥ ||23

sadasadbhirviparyastā ātmabhāvāḥ pṛthagjanāḥ |
kleśavamśagatāḥ sattvā ātmacinttena vañcitāḥ ||24

vivudhairbhāvyate bhāveh śunyo'nityo'nātmakaḥ |
moṣadharmacayaścaiva vivikta iti dṛśyate ||25

amūlatvāt sthitirnaiva nirālambo nirāśrayaḥ |
avidyāhetusambhūta ādimadhyāntavarjitaḥ ||26

kadalīvasāram yadgandharvanagaram yathā |
mohapuryāmivivannau yo māyāvat paśyati jagat | 27

atra brahmādiloko vai satya ivāvabhāsane |
satyanmṛṣetyuktamāryena tatra kā śiṣyate parā ||28

loko'vidyā'ndhabhūto'sau tṛṣnāstrotasā cālitaḥ |
tṛṣnārahitavijñasya puṇyadṛṣṭi samā kutaḥ ||29

ādau tattvamidaṃ dṛṣṭam sarvamstīti kathyate |
jānannarthānnasakto'pi paścānnunam vivicyate ||30

na jānāti viviktārtha śrutimātram pravartate |
yeṣām puṇyamavicchinnamutsannā itare janāḥ ||31

karmāni phalayuktāni proktam samyagidam jagat |
tatsvabhāvaparijñānamanutpannam hi desitam ||32

aham mameti kathitam yathākaryavaśājjanaiḥ |
tathā kāryavaśāt proktāḥ skandhāyatanadhātavaḥ ||33

mahābhūtādaya khyātā vijñāne nicayastathā |
tajjñānena viyukttena mṛṣaiva na vikalpitam ||34

nirvānam satyamekam hi jinairyadabhidhīyate |
nāva śiṣṭam tadā satyamevam vijñena kalpitam ||35

yāvacittasya vikṣepastāvanmārasya gocaraḥ |
evambhūto bhavedyatra nā doṣo jāyate kathaṃ ||36

avidyāpratyayo loko yasmādbuddhaiḥ prakīrtitaḥ |
vikalpastena loko'yamiti kim nopapadyate ||37

avidyāyām niruddhāyām nirodho jāyate yathā |
ajñānato hi samkalpa iti kim na vidhīyate ||38

hetutaḥ sambhavo yasya sthiti rna pratyayairvinā |
vigamaḥ pratyayābhāvāt so'stītyavagataḥ kutaḥ ||39

paramam bhāvāmaśritya sthitiścedbhāvavādinaḥ |
tadaiva hi sthitā mārge na kaściditasmayastataḥ ||40

buddhamārge śritāḥ sarve'nityamiti vādinaḥ |
kena vādena gṛhyante bhāvāḥ santi parā iti ||41

eṣa vā'sāviti yatra vimarśo nopalabhyate |
idam satyamado veti paṇḍitaiḥ kathamucyatai ||42

nānupādāya taiścāpi loko vā'tmā'bhikāṅkṣate |
nityānityāderūtpādah mithyādṛṣṭyā tu hāritaḥ ||43

yeṣām bhāvāsmupādāya tattvā steṣām prasāditāḥ |
tatra liṅgādayo doṣāḥ prajāyante na vā kathaṃ ||44

yān hi dharmānupādāya dṛṣṭaścandro jale yathā |
tatra satyam mṛṣā naiva kāmaṃ dṛṣṭyā na hāritaḥ ||45

rāgadveṣodbhavastīvra-duṣṭadṛṣṭiparigraḥ |
vivādāstatsamutthāśca bhāvābhyupagame sati ||46

sa hetuḥ sarvadṛṣṭīnām kleśotpatti rna tam vinā |
tasmāttsmin parijñāte dṛṣṭikleśaparikṣayaḥ ||47

parijñāñca keneti pratītyotpādadarśanāt |
pratītya jātañca'jātamā''ha tattvavidām varaḥ ||48

mithyājñāne paribhūya yo'satye satyadhārakaḥ |
parigraho vitarkādeḥ kramādrāgakriyā matā ||49

mahātmanām na pakṣo vā vitarko vā na vidyate |
yeṣām na vidyate pakṣeḥ parapakṣaḥ kutasteṣām ||50

yasminneva samāśrito daṣṭaḥ kleśaviṣadharaih |
calaṃ vā'niṣṭhitam cittaṃ na tiṣṭhatyanāśritam ||51

sāśraya cittavāna sattveḥ kleśodbhūto viṣo mahān |
sadā pṛthagajano hīnaḥ kleśasarpena gṛhītaḥ ||52

prativimbe yathā rāgo loke ca mohavandhanāt |
viṣayapinjaro sakto bālo hi satyasamjñayā ||53

cakṣurbhyām viṣayānnāma vimbajñānena paśyati |
karmapaṅkeṣvanāsakto bhāvo yathā mahātmanaḥ ||54

rūpāsaktā janā muḍhā madhyamā rāgavarjitāḥ |
rūpasvabhāvavijño yo vimukto buddhimān paraḥ ||55

vivṛtya sukhacintāyāḥ vītarāgavivarjitaḥ |
māyāpumvadvipaśyanānnivṛtaḥ sa bhaviṣyati ||56

mithyājñānabhitapto yaḥ kleśasamdoṣabhāgbhāvet |
bhāvābhāvau vikalpanādarthajñānam na jāyate ||57

nāśrayḥ vītarāgā vai bhavanti rāgavarjitāḥ |
arāge rāgavardhāste na sāśrayā mahātmanaḥ ||58

yeṣām viviktacetasām calam cittam cañcalam |
kleśasarpermathito'pi tīṇo'khinno bhavāmbuddheḥ ||59

śāstreṇānena janānām punyam jñānam ca sancitam |
punyajñānakriyodbhūtam dvāvāptotu param tathā ||60

iti yuktiṣaṣṭikārikā samāptā |
āryanāgārjunamukhaniḥ satam , śāstramidaṃ
bhāratīyapaṇḍita muditaśripaṇḍitācchurtam
ca bhoṭavāsinā pātchava prāntīya suryakīrtirnāma
bhoṭapaṇḍitena likhitaṃ bhoṭabhāṣāyamiti ||

śubhamastu |